|| श्री गणेश कवचं || एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो | अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम || 1 || दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः | अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि || 2 || ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् | द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा || 3 || विनायक श्शिखाम्पातु परमात्मा परात्परः | अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः || 4 || ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः | नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ || 5 || जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः | वाचं विनायकः पातु दन्तान्// रक्षतु दुर्मुखः || 6 || श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः | गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः || 7 || स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः | हृदयं गणनाथस्तु हेरम्बो जठरं महान् || 8 || धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः | लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः || 9 || गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् | एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु || 10 || क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः | अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः || 11 || सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु | अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु || 12 || आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु | प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः || 13 || दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः | प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः || 14 || कौबेर्यां निधिपः पायादीशान्याविशनन्दनः | दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् || 15 || राक्षसासुर बेताल ग्रह भूत पिशाचतः | पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः || 16 || ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् | वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् || 17 || सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा | कपिलो जानुकं पातु गजाश्वान् विकटोवतु || 18 || भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः | न भयं जायते तस्य यक्ष रक्षः पिशाचतः || 19 || त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् | यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् || 20 || युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् | मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि || 21 || सप्तवारं जपेदेतद्दनानामेकविंशतिः | तत्तत्फलमवाप्नोति साधको नात्र संशयः || 22 || एकविंशतिवारं च पठेत्तावद्दिनानि यः | कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् || 23 || राजदर्शन वेलायां पठेदेतत् त्रिवारतः | स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् || 24 || इदं गणेशकवचं कश्यपेन सविरितम् | मुद्गलाय च ते नाथ माण्डव्याय महर्षये || 25 || मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् | न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् || 26 || अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् | राक्षसासुर बेताल दैत्य दानव सम्भवाः || 27 || || इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ||