कमलाकुच चूचुक कुङ्कमतोनियतारुणि तातुल नीलतनो |कमलायत लोचन लोकपतेविजयीभव वेङ्कट शैलपते ||सचतुर्मुख षण्मुख पञ्चमुखेप्रमुखा खिलदैवत मौलिमणे |शरणागत वत्सल सारनिधेपरिपालय मां वृष शैलपते ||अतिवेलतया तव दुर्विषहैरनु वेलकृतै रपराधशतैः |भरितं त्वरितं वृष शैलपतेपरया कृपया परिपाहि हरे ||अधि वेङ्कट शैल मुदारमते-र्जनताभि मताधिक दानरतात् |परदेवतया गदितानिगमैःकमलादयितान्न परङ्कलये ||कल वेणुर वावश गोपवधूशत कोटि वृतात्स्मर कोटि समात् |प्रति पल्लविकाभि मतात्-सुखदात्वसुदेव सुतान्न परङ्कलये ||अभिराम गुणाकर दाशरधेजगदेक धनुर्थर धीरमते |रघुनायक राम रमेश विभोवरदो भव देव दया जलधे ||अवनी तनया कमनीय करंरजनीकर चारु मुखाम्बुरुहम् |रजनीचर राजत मोमि हिरंमहनीय महं रघुराममये ||सुमुखं सुहृदं सुलभं सुखदंस्वनुजं च सुकायम मोघशरम् |अपहाय रघूद्वय मन्यमहंन कथञ्चन कञ्चन जातुभजे ||विना वेङ्कटेशं न नाथो न नाथःसदा वेङ्कटेशं स्मरामि स्मरामि |हरे वेङ्कटेश प्रसीद प्रसीदप्रियं वेङ्कटॆश प्रयच्छ प्रयच्छ ||अहं दूरदस्ते पदां भोजयुग्मप्रणामेच्छया गत्य सेवां करोमि |सकृत्सेवया नित्य सेवाफलं त्वंप्रयच्छ पयच्छ प्रभो वेङ्कटेश ||अज्ञानिना मया दोषा न शेषान्विहितान् हरे |क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ||
AdminBlog
Adminblogs Jul 19, 2023 6003
Adminblogs Oct 30, 2023 5271
Adminblogs Jan 19, 2024 4976
Adminblogs Jan 2, 2024 4126
AdminBlog Dec 22, 2023 3818
Adminblogs Aug 11, 2023 3027
लाल
नीला
पीला
हरा
गुलाबी
Vote View Results
Total Vote: 2513
View Options